Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

अभ्यासः
अव्ययपदानि — (पृष्ठ 78)

1. अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत
वाक्यानि — अव्ययपदानि
(i) एकदा तस्य भार्या पितुर्गृहं प्रति चलिता। — एकदा
(ii) भवान् कुतः भयात् पलायितः। — कुतः
(iii) तत्र गम्यताम्। — तत्र
(iv) त्वं सत्वरं चल। — सत्वरं
(v) तेन सदृशं न अस्ति। — सदृशं न
(vi) गीता सुगीता च वदतः। — च
(vii) यदा सः पठति तदा एव शोभते। — यदा, तदा, एव
(viii) तापसौ लवकुशौ ततः प्रविशतः। — ततः
(ix) अलम् अतिदाक्षिण्येन। — अलम्
(x) अहम् अपि श्रावयामि। — अपि

2. उचिताव्ययपदैः रिक्तस्थानानि पूरयत
मञ्जूषा- सर्वत्र, एव, इति, ननु, एवम्, तत्र, उच्चैः,तथापि, बहुधा, मा
(i) मम गुरुः ननु भगवान् वाल्मीकिः।
(ii) कः एवम् भणति?
(iii) कुपिता सा उच्चैः वदति।
(iv) त्वं तत्र गच्छ।
(v) यूयं चापलं मा कुरुत।
(vi) कृषीवल: बहुवारं प्रयत्नमकरोत् तथापि वृषः नोत्थितः।
(vii) कृषक: बलीव बहुधा पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति इति सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला एव ।
(x) सर्वत्र जलोपप्लवः सञ्जातः।

3. विपर्ययाव्ययपदैः सह योजयत (पृष्ठ 79)
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि 1

4. उचिताथैः सह मेलनं कुरुत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि 2

5. उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत–
मञ्जूषा- यथा-तथा, यदि-तर्हि, यथैव-तथैव, यावत्-तावत्, यत्र-तत्र।
(1) यथा लवः तथा कुशः।
(ii) यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः!
(iii) यथैव गुरुः वदति तथैव शिष्यः करोति।
(iv) यत्र वृक्षाः तत्र खगाः।
(v) यावत् लता आगच्छति तावत् त्वं तिष्ठ।

6. उदाहरणानुसारं लिखत
(i) श्वः सोमवासरः
(ii) परश्वः मंगलवासरः
(iii) अद्य रविवासरः
(iv) ह्यः शनिवासरः
(v) अधुना अवकाशः

7. पर्यायाव्ययपदानि लिखत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि 3

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि appeared first on Learn CBSE.



source https://www.learncbse.in/abhyasvan-bhav-sanskrit-class-10-solutions-chapter-9/

Post a Comment

Previous Post Next Post

Contact Form