Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना

1. अधोलिखितानि वाक्यानि शुद्धानि कुरुत

(i) वयं चित्रं पश्यन्ति। — ते चित्रं पश्यन्ति।
(ii) भवान् भोजनं खाद। — भवान् भोजनं खादतु।
(iii) त्वं पाठं स्मरतु। — त्वं पाठं स्मर। सः पीतं वस्त्रं धारयति।
(iv) सः पीतः वस्त्रं धारयति। — सः पीतं वस्त्रं धारयति।
(v) त्रीणि वृक्षाः तत्र शोभन्ते। — त्रयः वृक्षाः तत्र शोभन्ते।
(vi) ताः महिलाः न गमिष्यति। — ताः महिलाः न गमिष्यन्ति।
(vii) त्वम् किं क्रियते? — त्वया किं क्रियते?
(viii) पिता श्वः आगच्छति। — पिता श्वः आगमिष्यति।
(ix) युष्माभिः किं पठन्ति? — ते/ताः किं पठन्ति?
(x) सः तत्र न सन्ति। — ते तत्र न सन्ति।
(xi) अमितेन एतत् कार्यं करोति। — अमितेन एतत् कार्य क्रियते।
(xii) यूयं तत्र न गन्तव्यम्। — युष्माभिः तत्र न गन्तव्यम्।
(xiii) मया एतानि फानि खादितव्यम्। — मया एतानि फलानि खादितव्यानि।
(xiv) कन्याः पाठं पठति। — कन्या पाठं पठति।
(xv) अम्बा भोजनं पचन्ति। — अम्बा भोजनं पचति।
(xvi) तेन भोजनं खादनीयानि। — तेन भोजनं खादनीयम्।
(xvii) अम्बा तत्र सन्ति। — अम्बा तत्र अस्ति।
(xviii) त्वम् जलं पानीयम्। — त्वया जलं पानीयम्।
(xix) ते लेखान् लिखति। — सः लेखान् लिखति।
(xx) अस्माभिः फलानि खाद्यते। — अस्माभिः फलम् खाद्यते।

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना appeared first on Learn CBSE.



source https://www.learncbse.in/abhyasvan-bhav-sanskrit-class-10-solutions-chapter-12/

Post a Comment

Previous Post Next Post

Contact Form